Not known Factual Statements About bhairav kavach

Wiki Article

व्रत-कथा-वेद-पुराण-ज्योतिष-कर्मकाण्ड-वास्तुशास्त्र-योगशास्त्र

जले तत्पुरुषः पातु स्थले पातु गुरुः सदा

 



इति श्रीब्रह्मकवचं भैरवस्य प्रकीर्तितम् ॥ २१॥

सम्पूजकः शुचिस्नातः भक्तियुक्तः समाहितः ।



लज्जाबीजं तथा विद्यान्मुक्तिदं परिकीर्तितम् ॥ ९॥

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ॥

॥ ॐ ह्रीं बटुकाय आपदुद्धारणाय कुरु कुरु बटुकाय ह्रीम् ॥

೧೮

मालिनी पुत्रकः पातु पशूनश्वान् गजस्तथा

नमः पातु महामन्त्रः सर्वशास्त्रार्थपारगः here ॥ ११॥

Report this wiki page